Original

प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः ।चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥ ३६ ॥

Segmented

प्रापतन् स्यन्दनेभ्यः ते सार्धम् सूतैः गतासवः चित्र-पुष्प-धराः भग्ना वातेन इव महा-द्रुमाः

Analysis

Word Lemma Parse
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
स्यन्दनेभ्यः स्यन्दन pos=n,g=m,c=5,n=p
ते तद् pos=n,g=m,c=1,n=p
सार्धम् सार्धम् pos=i
सूतैः सूत pos=n,g=m,c=3,n=p
गतासवः गतासु pos=a,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
वातेन वात pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p