Original

तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् ।ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥ ३५ ॥

Segmented

तान् बाणैः पञ्चविंशत्या स अश्वान् राजन् नर-ऋषभान् स सूतान् भीम-धनुस् भीमो निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
pos=i
सूतान् सूत pos=n,g=m,c=2,n=p
भीम भीम pos=a,comp=y
धनुस् धनुस् pos=n,g=m,c=2,n=p
भीमो भीम pos=n,g=m,c=1,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s