Original

कुरवस्तु ततः कर्णं परिवार्य समन्ततः ।अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ॥ ३४ ॥

Segmented

कुरवः तु ततः कर्णम् परिवार्य समन्ततः अवाकिरन् भीमसेनम् शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
कुरवः कुरु pos=n,g=m,c=1,n=p
तु तु pos=i
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p