Original

विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् ।तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥ ३३ ॥

Segmented

विसृजन् विशिखान् राजन् स्वर्ण-पुङ्खान् शिला-शितान् तम् तु भीमो ऽभ्ययात् तूर्णम् वार्यमाणः सुतैः ते

Analysis

Word Lemma Parse
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
विशिखान् विशिख pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
सुतैः सुत pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s