Original

तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् ।अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥ ३२ ॥

Segmented

तव दृष्ट्वा तु तनयान् भीमसेन-समीप-गाम् अभ्यवर्तत राधेयो भीमसेनम् महा-बलम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तनयान् तनय pos=n,g=m,c=2,n=p
भीमसेन भीमसेन pos=n,comp=y
समीप समीप pos=n,comp=y
गाम् pos=a,g=m,c=2,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
राधेयो राधेय pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s