Original

ते समन्तान्महाबाहुं परिवार्य वृकोदरम् ।दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥ ३० ॥

Segmented

ते समन्तात् महा-बाहुम् परिवार्य वृकोदरम् दिशः शरैः समावृण्वञ् शलभानाम् इव व्रजैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
समावृण्वञ् समावृ pos=v,p=3,n=p,l=lan
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
व्रजैः व्रज pos=n,g=m,c=3,n=p