Original

दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् ।नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ॥ २८ ॥

Segmented

दृष्ट्वा कर्णम् तु पुत्राः ते भीमसेन-पराजितम् न अमृष्यन्त महा-इष्वासाः सोदर्याः पञ्च मारिष

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तु तु pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भीमसेन भीमसेन pos=n,comp=y
पराजितम् पराजि pos=va,g=m,c=2,n=s,f=part
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
मारिष मारिष pos=n,g=m,c=8,n=s