Original

यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् ।अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ॥ २७ ॥

Segmented

यत् तु कुत्सयसे योधान् युध्यमानान् यथाबलम् अत्र ते वर्णयिष्यामि यथा युद्धम् अवर्तत

Analysis

Word Lemma Parse
यत् यत् pos=i
तु तु pos=i
कुत्सयसे कुत्सय् pos=v,p=2,n=s,l=lat
योधान् योध pos=n,g=m,c=2,n=p
युध्यमानान् युध् pos=va,g=m,c=2,n=p,f=part
यथाबलम् यथाबलम् pos=i
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्णयिष्यामि वर्णय् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan