Original

स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् ।तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥ २६ ॥

Segmented

स्वयम् पीत्वा महा-राज कालकूटम् सु दुर्जरम् तस्य इदानीम् फलम् कृत्स्नम् अवाप्नुहि नरोत्तम

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
पीत्वा पा pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कालकूटम् कालकूट pos=n,g=n,c=2,n=s
सु सु pos=i
दुर्जरम् दुर्जर pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
इदानीम् इदानीम् pos=i
फलम् फल pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s