Original

संजय उवाच ।यत्संशोचसि कौरव्य वर्तमाने जनक्षये ।त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥ २४ ॥

Segmented

संजय उवाच यत् संशोचसि कौरव्य वर्तमाने जन-क्षये त्वम् अस्य जगतो मूलम् विनाशस्य न संशयः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
संशोचसि संशुच् pos=v,p=2,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
विनाशस्य विनाश pos=n,g=m,c=6,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s