Original

वडवामुखमध्यस्थो मुच्येतापि हि मानवः ।न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम ॥ २२ ॥

Segmented

वडबामुख-मध्य-स्थः मुच्येत अपि हि मानवः न भीम-मुख-सम्प्राप्तः मुच्येत इति मतिः मम

Analysis

Word Lemma Parse
वडबामुख वडबामुख pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
हि हि pos=i
मानवः मानव pos=n,g=m,c=1,n=s
pos=i
भीम भीम pos=n,comp=y
मुख मुख pos=n,comp=y
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s