Original

को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् ।भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥ २१ ॥

Segmented

को हि जीवितम् अन्विच्छन् प्रतीपम् पाण्डवम् व्रजेत् भीमम् भीम-आयुधम् क्रुद्धम् साक्षात् कालम् इव स्थितम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
प्रतीपम् प्रतीप pos=a,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
साक्षात् साक्षात् pos=i
कालम् काल pos=n,g=m,c=2,n=s
इव इव pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part