Original

दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् ।आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ॥ २० ॥

Segmented

दृष्ट्वा भ्रातॄन् हतान् युद्धे भीमसेनेन दंशितान् आत्म-अपराधतः सु महत् नूनम् तप्यति पुत्रकः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
दंशितान् दंशय् pos=va,g=m,c=2,n=p,f=part
आत्म आत्मन् pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
नूनम् नूनम् pos=i
तप्यति तप् pos=v,p=3,n=s,l=lat
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s