Original

कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे ।न च कर्णसमं योधं लोके पश्यामि कंचन ।इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥ २ ॥

Segmented

कर्णः पार्थान् स गोविन्दान् जेतुम् उत्सहते रणे न च कर्ण-समम् योधम् लोके पश्यामि कंचन इति दुर्योधनस्य अहम् अश्रौषम् जल्पतो मुहुः

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
गोविन्दान् गोविन्द pos=n,g=m,c=2,n=p
जेतुम् जि pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
pos=i
pos=i
कर्ण कर्ण pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
योधम् योध pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s
इति इति pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
जल्पतो जल्प् pos=va,g=m,c=6,n=s,f=part
मुहुः मुहुर् pos=i