Original

यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः ।कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥ १८ ॥

Segmented

यः च संजय दुर्बुद्धिः अब्रवीत् समितौ मुहुः कर्णो दुःशासनो ऽहम् च जेष्यामो युधि पाण्डवान्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
संजय संजय pos=n,g=m,c=8,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समितौ समिति pos=n,g=f,c=7,n=s
मुहुः मुहुर् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
जेष्यामो जि pos=v,p=1,n=p,l=lrt
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p