Original

तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम् ।दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥ १७ ॥

Segmented

तत् नूनम् अभिसंचिन्त्य दृष्ट्वा कर्णम् च निर्जितम् दुःशासनः सह भ्रात्रा भयाद् भीमाद् उपारमत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
नूनम् नूनम् pos=i
अभिसंचिन्त्य अभिसंचिन्तय् pos=vi
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
निर्जितम् निर्जि pos=va,g=m,c=2,n=s,f=part
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भयाद् भय pos=n,g=n,c=5,n=s
भीमाद् भीम pos=n,g=m,c=5,n=s
उपारमत् उपरम् pos=v,p=3,n=s,l=lan