Original

यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् ।शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥ १६ ॥

Segmented

यत् तत् सभायाम् भीमेन मम पुत्र-वध-आश्रयम् शप्तम् संरम्भिना उग्रेन कुरूणाम् शृण्वताम् तदा

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
वध वध pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
शप्तम् शप् pos=va,g=n,c=1,n=s,f=part
संरम्भिना संरम्भिन् pos=a,g=m,c=3,n=s
उग्रेन उग्र pos=a,g=m,c=3,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i