Original

पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः ।ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः ॥ १५ ॥

Segmented

पतंगा इव वह्निम् ते प्राविशन्न् अल्प-चेतसः ये भीमसेनम् संक्रुद्धम् अभ्यधावन् विमोहिताः

Analysis

Word Lemma Parse
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
वह्निम् वह्नि pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
प्राविशन्न् प्रविश् pos=v,p=3,n=p,l=lan
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part