Original

द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम् ।भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः ॥ १२ ॥

Segmented

द्रोणम् यः सम्प्रमथ्य एकः प्रविष्टो मम वाहिनीम् भीमो धनञ्जय-अन्वेषी कः तम् अर्छेत् जिजीविषुः

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
सम्प्रमथ्य सम्प्रमथ् pos=vi
एकः एक pos=n,g=m,c=1,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
धनञ्जय धनंजय pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्छेत् ऋछ् pos=v,p=3,n=s,l=vidhilin
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s