Original

योऽजयत्समरे कर्णं पुरंदर इवासुरम् ।न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥ ११ ॥

Segmented

यो ऽजयत् समरे कर्णम् पुरंदर इव असुरम् न स पाण्डु-सुतः जेतुम् शक्यः केनचिद् आहवे

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पुरंदर पुरंदर pos=n,g=m,c=1,n=s
इव इव pos=i
असुरम् असुर pos=n,g=m,c=2,n=s
pos=i
pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
शक्यः शक्य pos=a,g=m,c=1,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
आहवे आहव pos=n,g=m,c=7,n=s