Original

कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः ।भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥ १० ॥

Segmented

कर्णः तु एकः महा-बाहुः स्व-बाहु-बलम् आश्रितः भीमसेनम् अनादृत्य रणे ऽयुध्यत सूतजः

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अनादृत्य अनादृत्य pos=i
रणे रण pos=n,g=m,c=7,n=s
ऽयुध्यत युध् pos=v,p=3,n=s,l=lan
सूतजः सूतज pos=n,g=m,c=1,n=s