Original

किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि ।नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥ ९ ॥

Segmented

किमर्थम् च नर-व्याघ्र न वधम् तस्य काङ्क्षसि न आशंससि क्रियाम् एताम् मत्तो दुर्योधन ध्रुवम्

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
वधम् वध pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
काङ्क्षसि काङ्क्ष् pos=v,p=2,n=s,l=lat
pos=i
आशंससि आशंस् pos=v,p=2,n=s,l=lat
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
ध्रुवम् ध्रुवम् pos=i