Original

धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि ।न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि ॥ ८ ॥

Segmented

धन्यः कुन्ती-सुतः राजा यस्य ग्रहणम् इच्छसि न वध-अर्थम् सु दुर्धर्षैः वरम् अद्य प्रयाचसि

Analysis

Word Lemma Parse
धन्यः धन्य pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
pos=i
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सु सु pos=i
दुर्धर्षैः दुर्धर्ष pos=a,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
प्रयाचसि प्रयाच् pos=v,p=2,n=s,l=lat