Original

ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः ।सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥ ७ ॥

Segmented

ततः कुरूणाम् आचार्यः श्रुत्वा पुत्रस्य ते वचः सेनाम् प्रहर्षयन् सर्वाम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
आचार्यः आचार्य pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
प्रहर्षयन् प्रहर्षय् pos=va,g=m,c=1,n=s,f=part
सर्वाम् सर्व pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan