Original

ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः ।तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् ॥ ५ ॥

Segmented

ततो दुर्योधनः चिन्तयित्वा कर्ण-दुःशासन-आदिभिः तम् अथ उवाच दुर्धर्षम् आचार्यम् जयताम् वरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
कर्ण कर्ण pos=n,comp=y
दुःशासन दुःशासन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s