Original

सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव ।करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥ ४ ॥

Segmented

सदृशम् कर्मणः तस्य फलम् प्राप्नुहि पार्थिव करोमि कामम् कम् ते ऽद्य प्रवृणीष्व यम् इच्छसि

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=n,c=2,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
कम् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
प्रवृणीष्व प्रवृ pos=v,p=2,n=s,l=lot
यम् यद् pos=n,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat