Original

ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् ।सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम ॥ ३१ ॥

Segmented

ततो दुर्योधनेन अपि ग्रहणम् पाण्डवस्य तत् सैन्य-स्थानेषु सर्वेषु व्याघोषितम् अरिंदम

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
अपि अपि pos=i
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सैन्य सैन्य pos=n,comp=y
स्थानेषु स्थान pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
व्याघोषितम् व्याघोषय् pos=va,g=n,c=1,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s