Original

पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः ।ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥ ३० ॥

Segmented

पाण्डवेषु हि सापेक्षम् द्रोणम् जानाति ते सुतः ततः प्रतिज्ञा-स्थैर्य-अर्थम् स मन्त्रो बहुलीकृतः

Analysis

Word Lemma Parse
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
हि हि pos=i
सापेक्षम् सापेक्ष pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रतिज्ञा प्रतिज्ञा pos=n,comp=y
स्थैर्य स्थैर्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
बहुलीकृतः बहुलीकृत pos=a,g=m,c=1,n=s