Original

संजय उवाच ।सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे ।गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥ २९ ॥

Segmented

संजय उवाच सान्तरम् तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे गृहीतम् तम् अमन्यन्त तव पुत्राः सु बालिशाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सान्तरम् सान्तर pos=a,g=n,c=2,n=s
तु तु pos=i
प्रतिज्ञाते प्रतिज्ञा pos=va,g=m,c=7,n=s,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निग्रहे निग्रह pos=n,g=m,c=7,n=s
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सु सु pos=i
बालिशाः बालिश pos=a,g=m,c=1,n=p