Original

अहं गृहीत्वा राजानं सत्यधर्मपरायणम् ।आनयिष्यामि ते राजन्वशमद्य न संशयः ॥ २६ ॥

Segmented

अहम् गृहीत्वा राजानम् सत्य-धर्म-परायणम् आनयिष्यामि ते राजन् वशम् अद्य न संशयः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
गृहीत्वा ग्रह् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणम् परायण pos=n,g=m,c=2,n=s
आनयिष्यामि आनी pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वशम् वश pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s