Original

स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते ।अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥ २४ ॥

Segmented

स च अपक्रम्यताम् युद्धाद् येन उपायेन शक्यते अपनीते ततः पार्थे धर्मराजो जितः त्वया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपक्रम्यताम् अपक्रम् pos=v,p=3,n=s,l=lot
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
येन यद् pos=n,g=m,c=3,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
अपनीते अपनी pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
पार्थे पार्थ pos=n,g=m,c=7,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s