Original

अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् ।अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् ॥ २३ ॥

Segmented

अस्त्राणि इन्द्रात् च रुद्रात् च भूयांसि समवाप्तवान् अमर्षितः च ते राजन् तेन न आमर्षयामि अहम्

Analysis

Word Lemma Parse
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
pos=i
रुद्रात् रुद्र pos=n,g=m,c=5,n=s
pos=i
भूयांसि भूयस् pos=a,g=n,c=2,n=p
समवाप्तवान् समवाप् pos=va,g=m,c=1,n=s,f=part
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तेन तेन pos=i
pos=i
आमर्षयामि आमर्षय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s