Original

असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि ।तरुणः कीर्तियुक्तश्च एकायनगतश्च सः ॥ २२ ॥

Segmented

असंशयम् स शिष्यो मे मद्-पूर्वः च अस्त्र-कर्मणि तरुणः कीर्ति-युक्तः च एकायन-गतः च सः

Analysis

Word Lemma Parse
असंशयम् असंशयम् pos=i
तद् pos=n,g=m,c=1,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
पूर्वः पूर्व pos=n,g=m,c=1,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
तरुणः तरुण pos=a,g=m,c=1,n=s
कीर्ति कीर्ति pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
एकायन एकायन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
सः तद् pos=n,g=m,c=1,n=s