Original

न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि ।प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् ॥ २१ ॥

Segmented

न हि पार्थो रणे शक्यः स इन्द्रैः देव-असुरैः अपि प्रत्युद्यातुम् अतस् तात न एतत् आमर्षयामि अहम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
प्रत्युद्यातुम् प्रत्युद्या pos=vi
अतस् अतस् pos=i
तात तात pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
आमर्षयामि आमर्षय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s