Original

द्रोण उवाच ।न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि ।मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ॥ २० ॥

Segmented

द्रोण उवाच न चेद् युधिष्ठिरम् वीर पालयेद् अर्जुनो युधि मन्यस्व पाण्डवम् ज्येष्ठम् आनीतम् वशम् आत्मनः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
चेद् चेद् pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
पालयेद् पालय् pos=v,p=3,n=s,l=vidhilin
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
मन्यस्व मन् pos=v,p=2,n=s,l=lot
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
आनीतम् आनी pos=va,g=m,c=2,n=s,f=part
वशम् वश pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s