Original

सेनापतित्वं संप्राप्य भारद्वाजो महारथः ।मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥ २ ॥

Segmented

सेनापति-त्वम् सम्प्राप्य भारद्वाजो महा-रथः मध्ये सर्वस्य सैन्यस्य पुत्रम् ते वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
सेनापति सेनापति pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan