Original

तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् ।तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् ॥ १९ ॥

Segmented

तस्य जिह्मम् अभिप्रायम् ज्ञात्वा द्रोणो अर्थ-तत्त्व-विद् तम् वरम् सान्तरम् तस्मै ददौ संचिन्त्य बुद्धिमान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
जिह्मम् जिह्म pos=a,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
सान्तरम् सान्तर pos=a,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
संचिन्त्य संचिन्तय् pos=vi
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s