Original

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥ १८ ॥

Segmented

सो ऽयम् मम जयो व्यक्तम् दीर्घ-कालम् भविष्यति अतो न वधम् इच्छामि धर्मराजस्य कर्हि चित्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
जयो जय pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अतो अतस् pos=i
pos=i
वधम् वध pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
कर्हि कर्हि pos=i
चित् चित् pos=n,g=f,c=1,n=s