Original

सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते ।पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः ॥ १७ ॥

Segmented

सत्य-प्रतिज्ञे तु आनीते पुनः द्यूतेन निर्जिते पुनः यास्यन्ति अरण्याय कौन्तेयाः तम् अनुव्रताः

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
प्रतिज्ञे प्रतिज्ञा pos=n,g=m,c=7,n=s
तु तु pos=i
आनीते आनी pos=va,g=m,c=7,n=s,f=part
पुनः पुनर् pos=i
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
निर्जिते निर्जि pos=va,g=m,c=7,n=s,f=part
पुनः पुनर् pos=i
यास्यन्ति या pos=v,p=3,n=p,l=lrt
अरण्याय अरण्य pos=n,g=n,c=4,n=s
कौन्तेयाः कौन्तेय pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p