Original

न च शक्यो रणे सर्वैर्निहन्तुममरैरपि ।य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् ॥ १६ ॥

Segmented

न च शक्यो रणे सर्वैः निहन्तुम् अमरैः अपि य एव च एषाम् शेषः स्यात् स एव अस्मान् न शेषयेत्

Analysis

Word Lemma Parse
pos=i
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
निहन्तुम् निहन् pos=vi
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
शेषः शेष pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
शेषयेत् शेषय् pos=v,p=3,n=s,l=vidhilin