Original

वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम ।हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ॥ १५ ॥

Segmented

वधे कुन्ती-सुतस्य आजौ न आचार्य विजयो मम हते युधिष्ठिरे पार्थो हन्यात् सर्वान् हि नो ध्रुवम्

Analysis

Word Lemma Parse
वधे वध pos=n,g=m,c=7,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
pos=i
आचार्य आचार्य pos=n,g=m,c=8,n=s
विजयो विजय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
हि हि pos=i
नो मद् pos=n,g=,c=2,n=p
ध्रुवम् ध्रुवम् pos=i