Original

नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि ।तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥ १४ ॥

Segmented

न आकारः गूहितुम् शक्यो बृहस्पति-समैः अपि तस्मात् तव सुतो राजन् प्रहृष्टो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
pos=i
आकारः आकार pos=n,g=m,c=1,n=s
गूहितुम् गुह् pos=vi
शक्यो शक्य pos=a,g=m,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
अपि अपि pos=i
तस्मात् तस्मात् pos=i
तव त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan