Original

द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत ।सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ॥ १३ ॥

Segmented

द्रोणेन तु एवम् उक्तस्य तव पुत्रस्य भारत सहसा निःसृतो भावो यो ऽस्य नित्यम् प्रवर्तते

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
तु तु pos=i
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
सहसा सहसा pos=i
निःसृतो निःसृ pos=va,g=m,c=1,n=s,f=part
भावो भाव pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat