Original

धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः ।अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥ १२ ॥

Segmented

धन्यः कुन्ती-सुतः राजा सु जाता च अस्य धीमतः अजात-शत्रु-ता सत्या तस्य यत् स्निह्यते भवान्

Analysis

Word Lemma Parse
धन्यः धन्य pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सु सु pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अजात अजात pos=a,comp=y
शत्रु शत्रु pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
सत्या सत्य pos=a,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यत् यत् pos=i
स्निह्यते स्निह् pos=va,g=m,c=4,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s