Original

अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् ।राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥ ११ ॥

Segmented

अथवा भरत-श्रेष्ठ निर्जित्य युधि पाण्डवान् राज्य-अंशम् प्रतिदत्त्वा च सौभ्रात्रम् कर्तुम् इच्छसि

Analysis

Word Lemma Parse
अथवा अथवा pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
निर्जित्य निर्जि pos=vi
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राज्य राज्य pos=n,comp=y
अंशम् अंश pos=n,g=m,c=2,n=s
प्रतिदत्त्वा प्रतिदा pos=vi
pos=i
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat