Original

आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते ।यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ॥ १० ॥

Segmented

आहो स्विद् धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते यद् इच्छसि त्वम् जीवन्तम् कुलम् रक्षसि च आत्मनि

Analysis

Word Lemma Parse
आहो आहो pos=i
स्विद् स्विद् pos=i
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
कुलम् कुल pos=n,g=n,c=2,n=s
रक्षसि रक्ष् pos=v,p=2,n=s,l=lat
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s