Original

संजय उवाच ।हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् ।यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः ॥ १ ॥

Segmented

संजय उवाच हन्त ते वर्णयिष्यामि सर्वम् प्रत्यक्ष-दर्शिवत् यथा स न्यपतद् द्रोणः सादितः पाण्डु-सृञ्जयैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्णयिष्यामि वर्णय् pos=v,p=1,n=s,l=lrt
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सादितः सादय् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p