Original

स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः ।अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥ ९ ॥

Segmented

स निर्भिद्य रणे पार्थम् सूतपुत्र-धनुः-च्युतः अगच्छद् दारयन् भूमिम् चित्रपुङ्खः शिलीमुखः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्भिद्य निर्भिद् pos=vi
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
सूतपुत्र सूतपुत्र pos=n,comp=y
धनुः धनुस् pos=n,comp=y
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
अगच्छद् गम् pos=v,p=3,n=s,l=lan
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
चित्रपुङ्खः चित्रपुङ्ख pos=n,g=m,c=1,n=s
शिलीमुखः शिलीमुख pos=n,g=m,c=1,n=s