Original

ततः शरं महाराज सर्वकायावदारणम् ।प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥ ८ ॥

Segmented

ततः शरम् महा-राज सर्व-काय-अवदारणम् प्राहिणोद् भीमसेनाय बलाय इन्द्रः इव अशनिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरम् शर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
काय काय pos=n,comp=y
अवदारणम् अवदारण pos=a,g=m,c=2,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
बलाय बल pos=n,g=m,c=4,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अशनिम् अशनि pos=n,g=m,c=2,n=s