Original

सोऽतिविद्धो महाराज पाण्डवेन यशस्विना ।सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ॥ ७ ॥

Segmented

सो ऽतिविद्धो महा-राज पाण्डवेन यशस्विना सृक्विणी लेलिहन् वीरः क्रोध-संरक्त-लोचनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
सृक्विणी सृक्वि pos=n,g=n,c=1,n=d
लेलिहन् लेलिह् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s